सारांशं लेखितुम् आवश्यके द्वे कौशले स्तः -

  • 1

    स्वशब्दैः पाठ्यवस्तुनः पुनर्लेखनम्

  • 2

    मुख्यं सामान्यं च बिन्दु-संज्ञानम्

  • 3

    सम्यक् लेखने योजकानां प्रयोगः

  • 4

    शब्दानां स्थाने संकेतानां प्रयोगः सम्यक्लेखनम्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book