विहङ्गम-दृष्ट्या (skimming) पठनेन अभिप्रायः अस्ति -

  • 1

    विशिष्टम् अर्थम् अथवा सूचनां प्राप्तुं सम्पूर्णपाठ्यवस्तुनः गभीरतया पठनम्

  • 2

    लिखितसामग्र्या सार्थकसूचनां प्राप्तुं पठनम्

  • 3

    पठितसामग्र्या विचारार्थं निहितार्थं सूचनार्थं च निर्णयः

  • 4

    सामान्य-भावार्थं विचारम् अथवा सारं प्राप्तुं पाठ्यवस्तुनः शीघ्रतया पठनम्

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book