लेखनं भाषणात् भिन्नं अस्ति -

  • 1

    लेखने गतिविधि-आधारित-प्रवाहः अधिकं भवति

  • 2

    लेखने व्याकरणात्मक-संरचनायाः अधिक-सम्बन्धः न भवति

  • 3

    लेखनं प्रायः मुक्तं भवति

  • 4

    लेखने पुनरावृत्त्या अथवा संक्षेपीकरणस्य न्यूनता भवति

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book