एकस्य पाठस्य पठनविषये अधोलिखितेषु किं सर्वाधिकं महत्वपूर्णम् ?

  • 1

    लिखितपाठस्य अर्थप्राप्ति:

  • 2

    शुद्धोच्चारणसहितं पाठस्य उच्चै: पठनम्

  • 3

    पाठस्य प्रत्येकं शब्दस्य पठनम्

  • 4

    विरामचिन्हानाम् उपरि ध्यानम्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book