ऐकान्त्येन इलेक्ट्रोनिकमाध्यमेन मुद्रितप्रसारमाध्यमेन च परिवेष्टिता: भवन्ति।
तस्या: भाषाया: व्याकरणिकासंरचनाभि: सह परिचिता: भवन्ति।
एकस्मिन् काले एकया एव भाषया परिचिता: भवन्ति।
अनेकाभि:भाषाभि: परिचिता: भवन्ति यासाम् उपस्थिति: तेषाम् अव्यवहिते वातावरणे अस्ति।
Post your Comments