अधस्तनेषु निर्देशेषु छात्राणां भाषाणां भाषाक्षमताविकासार्थं किं सर्वाधिकम् उपयोगि भवेत् ?

  • 1

    भवत: भवत: मातुश्च मध्ये एकं संवादं लिखतु।

  • 2

    स्वपठितकविताया: कवे: नाम लिखतु।

  • 3

    भवत: प्रियपुस्तकेषु एकतमस्य नाम वदतु।

  • 4

    ‘रोचते’ इति पदं प्रयुज्य एकं वाक्यं निर्मातु।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book