मौखिक-भाषाकौशलस्य विकासार्थं निम्नलिखितेषु क: प्रयोग: सर्वाधिक: उपयोगी भविष्यति: ?

  • 1

    शिक्षकस्य पठनान्तरं पाठ्यपुस्तकस्य एकस्य पाठस्य सामूहिकरूपेण पठनम्।

  • 2

    शिक्षकम् अनु सामूहिकरूपेण शब्दानां शुद्धोच्चारणस्य अभ्यास:।

  • 3

    कवितानां पठनं एकलं सामूहिकं च।

  • 4

    नाट्याभिनये सहभाग:।

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book