प्रारम्भिकबालान् शिक्षिका चित्राङ्कनं रङ्ककार्य च कर्तु प्रोत्साहयति। एवं सा _________

  • 1

    उदीयमानानां बालकलाकाराणां कृते अवसरं ददति।

  • 2

    सामान्यतया छात्रान् कार्यव्यस्तान् करोति।

  • 3

    कक्षायां नीरवतां स्थापतियतुं विद्यार्थिन: कार्यव्यस्तान् करोति।

  • 4

    सूक्ष्ममोटरकौशलस्य विकासं करोति।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book