अधोलिखितेषु किं बालानां भाषाया: अधिग्रहणे अधिकं सहायकं भवेत् ?

  • 1

    शुद्धानाम् उच्चरितशब्दानां वाक्याना वा पुन:पुन: अभ्यासं कर्तुं बालेभ्य: निर्देश:।

  • 2

    अन्यै: बालै: सह क्रीडा।

  • 3

    गृहस्य वातावरणं यत्र अधिकं भाषितुं बालाय अनुमति:न दीयते।

  • 4

    गृहे परिसरे च ज्येष्ठानां वार्तालपस्य श्रवणम्।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book