द्वितीयकक्षाया: केचन छात्रा: केषाशन वर्णानाम् उच्चारणं कर्तुं काठिन्यम् अनुभवन्ति। तेषां काठिन्यनिवारणार्थं अधोगतमार्गेषु क: मार्ग: सर्वतो प्रभावकारी भवेत् ?

  • 1

    पाठस्य उच्चै: वाचनं कृत्वां विशिष्टवर्णं रेखाङ्कितं कृत्वा तद्विषये विवरणं दद्यात् ।

  • 2

    छात्रै: पौन:पुन्येन अभ्यासं कारयेत् येन तेषां काठिन्यस्य निवारणं भविष्यति।

  • 3

    शिक्षिका मनुष्यमुखस्य प्रदर्शनं कुर्यात्।

  • 4

    अन्यानुप्रासिशब्दानाम् इव लघुयुग्मकार्यकलापानाम् उपयोगं कुर्यात् । एवं सा छात्रान वणोच्चारणं कारयेत् शब्देषु तस्य वर्णस्य अभिज्ञानं च कारयेत्।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book