लेखनार्थम् बालान् अध्यापनसमये शिक्षकरूपेण भवता किं करिष्यते -

  • 1

    आदी कण्ठस्थीकरणं कृत्वा अनन्तरम् एकं परिच्छेदं सुन्दरहस्ताक्षरै: लेखितुं निर्देशं दास्यति।

  • 2

    कृष्णफलकत: अक्षराणि उद्धर्तुं बालेभ्य: अवसरं दास्यति।

  • 3

    भाषाया: वर्णमालां लेखितुं बालेभ्य: निर्देशं दास्यति।

  • 4

    स्वविचारान् लेखितुं बालेभ्य: अवसरं दास्यति।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book