निम्नतरकक्षासु अन्त्यानुप्रासिकववितानामुपयोगः क्रियेत। यतः ______

  • 1

    ताभिः विद्यार्थिनः लक्ष्यभाषां भाषितुम् अवसरं प्राप्नुवन्ति।

  • 2

    ताभिः विद्यार्थिनः अनुशासिताः तिष्ठन्ति।

  • 3

    ताभिः लक्ष्यभाषायाः व्याकरणस्य अधिगमे सहायता भवति।

  • 4

    ताभिः विद्यार्थिनः कठिनशब्दानां वर्णनं कर्तुं ततश्च वाक्यानि रचयितुं समर्थाः भवन्ति।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book