Supertet/Ctet Series - 9

03. ‘भवत’ क्रियापद में प्रयुक्त लकार, पुरुष और वचन है-

  • 1

    लोट्, प्रथम, बहुवचन

  • 2

    लोट्, प्रथम, एकवचन

  • 3

    लृट, प्रथम, एकवचन

  • 4

    लोट्, मध्यम. बहुवचन

05. ‘नद्य:’ शब्द में विभक्ति और वचन है-

  • 1

    प्रथमा, बहुवचन

  • 2

    षष्ठी, बहुवचन

  • 3

    प्रथमा, एकवचन

  • 4

    षष्ठी एकवचन

06. ध्वन्यात्मकसचेतनतायाः आधिक्येन सम्बन्धः अस्ति-

  • 1

    पठनक्षमता सह

  • 2

    लेखनङमतया सह

  • 3

    श्रवणक्षमता सह

  • 4

    सम्भाषणक्षमतया सह

07. प्रभाविरूपेण बाला लेखनस्य अधिगमनं करिष्यन्ति यदा......

  • 1

    लेख्यं छात्राणां सन्दर्भानुकूलं सार्थकं च भवति ।

  • 2

    शिक्षकस्य संदर्भानुकूलं संस्कृतिपरकं च लेख्ये भवति ।

  • 3

    कथितध्वनेः लिखितरूपस्य सम्बन्ध लेख्ये अस्ति ।

  • 4

    लेख्यं छात्रा: शिक्षकात् आज्ञापनेन स्वीकुर्वन्ति ।

08. व्यापकं पठनं छात्राणां रुचिं वर्धयति...... 

  • 1

    पाठे आगतेषु व्याकरणविषयेषु

  • 2

    कवितासम्पाठे

  • 3

    आनन्दार्थं पाठस्य पठने

  • 4

    अपरिचितानां शब्दानां अर्थस्य अनुमानकरणे

09. उत्तमः श्रोता.......

  • 1

    कथं भावनाया: उपयोगः भवति इति अभिज्ञातुं शक्नोति ।

  • 2

    पृष्ठस्य प्रश्नस्य उचितां प्रतिक्रियां दातुं शक्नोति।

  • 3

    प्रत्येकं शब्दस्य समुचितम् उच्चारणं कर्तुं शक्नोति।

  • 4

    कथं शब्दस्य कथनं भवति इति ज्ञातुं शक्नोति ।

Page 1 Of 3
Test
Classes
E-Book