Supertet/Ctet Series - 14

02. गभीरं श्रवणं नाम -

  • 1

    धैर्येण सह

  • 2

    अनुशासनेन सह

  • 3

    असहिष्णुतया सह

  • 4

    ध्यानेन सह

04. सम्भाषणकौशलस्य गतिविधेः आकलनसमये अधोलिखितेषु किं न आवश्यकम् ? 

  • 1

    सन्दर्भे आगतानां शब्दानां उचितरूपाणां प्रयोगः

  • 2

    शब्दकोषस्य उपयोगः

  • 3

    भाषणे स्पष्टता

  • 4

    ध्वनिनां/शब्दानाम् उच्चारणम्

05. युवलेखकानाम् आवश्यकतानुसारं शिक्षकाः प्रतिक्रियां कुर्यात्.......

  • 1

    तैः सम्यक् कार्ययोजना कृतम् इति प्रशंसां कृत्वा तेषां कृतिभ्यः उद्धरणं कृत्वा विशिष्टटिप्पणीं च दत्वा ।

  • 2

    त्रुटीनाम् उपेक्षां कर्तुं निर्दिश्य ।

  • 3

    कक्षायां तेषाम् उत्तमलेखनार्थ सम्माननं कृत्वा ।

  • 4

    तैः कृतानां व्याकरणगतत्रुटीनां विस्तृतप्रतिपुष्टिं दत्वा ।

06. श्रवणं पठनं चैव-

  • 1

    अभिव्यक्त्यात्मककौशले

  • 2

    अभिव्यक्त्यात्मककौशले

  • 3

    चिन्तनात्मककौशले

  • 4

    ग्रहणात्मककौशले

07. प्रचीन संस्कृत शिक्षण पद्धति के अन्तर्गत नहीं आने वाले विकल्प का चयन कीजिए -

  • 1

    व्यक्तिगत शिक्षा पर विशेष बल था

  • 2

    विद्यार्थी नियम से उठते थे और प्रतिदिन अध्ययन करते थे।

  • 3

    प्राचीन प्रणाली में स्मृति पर अधिक जोर था।

  • 4

    छात्र की रुचि का विशेष ध्यान रखा जाता था।

10. ‘विक्रमोर्वंशीयम्’ किसकी रचना है-

  • 1

    भास

  • 2

    कालिदास

  • 3

    भवभूति

  • 4

    भट्टनारायण

Page 1 Of 4
Test
Classes
E-Book