Supertet/Ctet Series - 18

03. ‘हरीन्’ पद ‘हरि’ शब्द के किस विभक्ति तथा वचन का रूप है-

  • 1

    प्रथमा विभक्ति, बहुवचन

  • 2

    द्वितीया विभक्ति, बहुवचन

  • 3

    तृतीया विभक्ति, बहुवचन
     

  • 4

    चतुर्थी विभक्ति, द्विवचन

04. ‘पित्रा’ पद किस विभक्ति और वचन का रूप है-

  • 1

    प्रथमा विभक्ति द्विवचन

  • 2

    तृतीया विभक्ति एकवचन

  • 3

    चतुर्थी विभक्ति, एकवचन

  • 4

    सप्तमी विभक्ति, एकचवन

05. ‘धेन्वै/ धेनवे’ धेनु की विभक्ति है-

  • 1

    द्वितीया

  • 2

    तृतीया

  • 3

    चतुर्थी

  • 4

    षष्ठी

06. ‘दास्यन्ति’ इति कस्य लकारस्य, कस्य पुरुषस्य, कस्य वचन च रूपम् अस्ति-

  • 1

    लट्लकार: मध्यमपुरुष: एकवचनम्

  • 2

    लृट्लकार: प्रथमपुरुष: बहुवचनम्

  • 3

    लोट्लकार: प्रथमपुरुष: एकवचनम्

  • 4

    विधिलिङ् मध्यपुरुष: द्विवचनम्

Page 1 Of 3
Test
Classes
E-Book