Supertet/Ctet Series - 29

01. कीदृशी शिक्षा मनोविज्ञानानुगुणं भवति -

  • 1

    बालकेन्द्रिता

  • 2

    विषयकेन्द्रिता

  • 3

    पाठ्यक्रमकेन्द्रिता

  • 4

    विद्यालयकेन्द्रिता
     

02. अध्यापनकाले अध्यापकस्य विशेषध्यानं कुत्र भवेत् -

  • 1

    श्यामपट्टे

  • 2

    प्रतिभाशालिछात्रेषु

  • 3

    पुस्तके

  • 4

    मन्दबुद्धिछात्रेषु

03. समाजस्य संस्कृते: विकासस्य सशक्तं साधनं किम् -

  • 1

    धनम्

  • 2

    लोकव्यवहार:

  • 3

    कलासाहित्यम्

  • 4

    शिक्षा

04. वैदिककालीन शिक्षा आसीत् -

  • 1

    प्रायोगिकम्

  • 2

    सांकेतिकम्

  • 3

    मौखिकम्

  • 4

    लिखितम्

05. संस्कृतशिक्षणे व्याकरणस्य अध्यापनेन शिक्षार्थिना किं लाभ: भवति -

  • 1

    धाराप्रवाहे

  • 2

    शब्दज्ञाने

  • 3

    साक्षरतायाम्

  • 4

    शुद्धतायाम्

10. ‘घनश्याम:’ में कौन सा समास है -

  • 1

    कर्मधारय

  • 2

    अव्ययीभाव

  • 3

    द्विगु

  • 4

    द्वन्द्व

Page 1 Of 3
Test
Classes
E-Book