Supertet/Ctet Series - 31

03. ‘अलङ्करोति’ इत्यस्य सन्धिविच्छेद: किं भवति-

  • 1

    अलङ्+करोति

  • 2

    अलम्+करोति

  • 3

    अलं + करोति

  • 4

    अलङ्क + रोति

04. ‘महाच्चित्रम्’ इत्यस्मिन् केन सूत्रेण सन्धि: भवति-

  • 1

    तोर्लि

  • 2

    खरि च

  • 3

    स्तो: श्चुना श्चु:

  • 4

    झलां जशोऽन्ते

05. ‘जगदीश:’ में किस सूत्र से सन्धि हुई है-

  • 1

    तोर्लि

  • 2

    मोऽनुस्वार:

  • 3

    खरि च

  • 4

    झलां जशोऽन्ते

07. ‘हरिं वन्दे’ पद में सन्धि होती है-

  • 1

    ‘मनोऽनुस्वार:’ सूत्र से

  • 2

    ‘झलां जश् झशि’ सूत्र से

  • 3

    ‘एचोऽयवायाव:’ सूत्र से

  • 4

    ‘अतो रोरप्लुतादप्लुते’ सूत्र से

09. ‘शास्रनिपुण:’ में समास है- N/A

  • 1

    द्वितीया तत्पुरुष

  • 2

    तृतीया तत्पुरुष

  • 3

    पञ्चमी तत्पुरुष

  • 4

    सप्तमी तत्पुरुष

10. कौन सा उदाहरण द्वितीया तत्पुरुष का है-

  • 1

    कृष्णाश्रित:

  • 2

    दु:खमतीत

  • 3

    वाणाहत:

  • 4

    1, 2 दोनों

Page 1 Of 2
Test
Classes
E-Book