Supertet/Ctet Series - 46

01. पितरौ में समास है

  • 1

    अव्ययी भाव

  • 2

    द्वन्द्व

  • 3

    द्विगु

  • 4

    कर्मधारय

03. महाप्राण ध्वनि है-

  • 1

    ख्

  • 2

    छ्

  • 3

    झ्

  • 4

    उपर्युक्त सभी

04.  किस गण में सबसे कम धातु है-

  • 1

    भ्वादिगण

  • 2

    अदादिगण

  • 3

    जुहोत्यादिगण

  • 4

    तनादिगण

07. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते ।
केषां जीवने विज्ञानौपकरणानि प्रविष्टानि-

  • 1

    केवलं रात्रिचराणाम्

  • 2

    केवलं भक्षकाणाम्

  • 3

    केवलं जलचराणाम्

  • 4

    सर्वेषाम्

08. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते ।
साम्प्रतिकं युगं कीदृशं युगं वर्तते –

  • 1

    वैज्ञानिकं युगम्

  • 2

    पाषाणयुगम्

  • 3

    द्वापरयुगम्

  • 4

    जलयुगम्

09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते ।
दुःखं पदस्य विलोमशब्द: अनुच्छेदे प्रयुक्त: अस्ति तत् लिखत-

  • 1

    पुष्पम्

  • 2

     सुखम्

  • 3

     फलम्

  • 4

    मधुरम्

10. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । 
आविष्काराः क्रियन्ते इत्यस्य कृते कः शब्दः अनुच्छेदे प्रयुक्तः तत् लिखत -

  • 1

    आविष्क्रियन्ते

  • 2

    चित्राणां निर्माणम्

  • 3

    पशूनां धावनम्

  • 4

    मोदकानां भक्षणम्

Page 1 Of 2
Test
Classes
E-Book