Supertet/Ctet Series - 49

01. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
‘ध्यानमग्न’ पदे समास: अस्ति

  • 1

    तत्पुरुष:

  • 2

    द्वन्द्व:

  • 3

    अव्ययीभाव:

  • 4

    कर्मधारय:

02. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
‘स्थितायाम्’ पदे विभक्ति: अस्ति-

  • 1

    चतुर्थी

  • 2

    द्वितीया

  • 3

    षष्ठी

  • 4

    सप्तमी

03. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
‘धवला’ इति पदस्य विशेष्यपदं किम्-

  • 1

    कन्याकुमारी

  • 2

    शोभा

  • 3

    अरुणा

  • 4

    पीता

04. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
‘परिवृता’ पदे प्रत्यय: अस्ति

  • 1

    तल्

  • 2

    क्त्वा

  • 3

    क्त

  • 4

    क्तवतु

05. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
 शिलायाम् उपविष्ट: विवेकानन्द: कति दिनानि ध्यानम्न: अभवत्-

  • 1

    23            

  • 2

    13

  • 3

    103

  • 4

    3

06. अल्पप्राण और महाप्राण भेद किये गये है -

  • 1

    आभ्यन्तर प्रयत्न

  • 2

    बाह्यप्रयत्न

  • 3

    उपर्युक्त दोनों

  • 4

    दोनों में से कोई नहीं

07. व का उच्चारणस्थान है-

  • 1

    दन्त्य

  • 2

    ओष्ठ

  • 3

    मूर्धा

  • 4

    A और B दोनो

09. ‘उपगङ्गम्’ में समास है-

  • 1

    अव्ययीभाव 

  • 2

    तत्पुरुष

  • 3

    कर्मधारय

  • 4

    द्वन्द्व

10. अव्ययीभाव समास का उदाहरण नहीं है-

  • 1

    अधिहरि

  • 2

    उपकृष्णम्

  • 3

    सुमद्रम्

  • 4

    अब्राह्मण:

  • 5

    अतिहिमम्

Page 1 Of 2
Test
Classes
E-Book