Supertet/Ctet Series - 55

04. वाच्य होते हैं - 

  • 1

    3 (तीन प्रकार के)

  • 2

    4 (चार प्रकार के)

  • 3

    5 (पाँच प्रकार के)

  • 4

    6 (छह प्रकार के)

05. द्वन्द्वसमासस्य उदाहरणम्

  • 1

    पीताम्बरः

  • 2

    नीलोत्पलम्

  • 3

    रामकृष्णौ

  • 4

    राजपुरुषः

06. संकेतः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तर चित्वा लिखतः पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।            अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्ध भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।          नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् | इत्यादयो विविधलाभाः भवन्ति। का जीवनदायिनी सरित् अस्ति ?

  • 1

    छाता

  • 2

    नर्मदा

  • 3

    केलिका

  • 4

    मल्लिका

07. संकेतः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तर चित्वा लिखतः पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।            अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्ध भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।          नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् | इत्यादयो विविधलाभाः भवन्ति। 'उतुड़्गपर्वतेषु' पदे का विभक्ति: ?

  • 1

    प्रथमा

  • 2

    सप्तमी

  • 3

    चतुर्थी

  • 4

    तृतीया

08. संकेतः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तर चित्वा लिखतः पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।            अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्ध भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।          नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् | इत्यादयो विविधलाभाः भवन्ति। तद्द्रष्टुम् इत्यस्य कृते क: शब्द: अनुच्छेदेअस्मिन् प्रयुक्त: ?

  • 1

    तदवलोकनार्थम्

  • 2

    तस्मात् भीत:

  • 3

    आ्काशात् पतितम्

  • 4

    केशवं प्रति

09. संकेतः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तर चित्वा लिखतः पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।            अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्ध भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।          नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् | इत्यादयो विविधलाभाः भवन्ति। डिण्डोरी-स्थानात् इत्यस्य कृते क: शब्द: अनुच्छेदे प्रयुक्त:? तच्चित्वा लिखत

  • 1

    डिण्डोरीत:

  • 2

    मेहरौलीत:

  • 3

    कावेरीत:

  • 4

    मनोहरस्यगृहत:

10. संकेतः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तर चित्वा लिखतः पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्याः तटे तपस्विनां स्थानानि सन्ति। अतः नर्मदायाः परिक्रमणं कृत्वा जनाः आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिक सौन्दर्य दर्शनीयम्।            अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीतः सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। ततः जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्ध भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवाः पर्यटकाः अत्र आगच्छन्ति।          नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादयः बन्धाः निर्मिताः सन्ति। एभिः बन्धैः विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् | इत्यादयो विविधलाभाः भवन्ति। अमरकण्टकं नाम पर्वत: कुत्र अस्ति ?

  • 1

    नूपुर मण्डले

  • 2

    प्रभामण्डले

  • 3

    अनूपपुरमण्डले

  • 4

    श्रृगालस्य गुहायाम्

Page 1 Of 3
Test
Classes
E-Book