Supertet/Ctet Series - 58

01. शुद्धं वाक्यं लिखत-

  • 1

    राम: बालकेन सह आगच्छति

  • 2

    राम: बालकं सह आगच्छति

  • 3

    राम: बालकाय सह आगच्छति

  • 4

    राम: बालकस्य सह आगच्छति

02. शुद्धं वाक्यं चिनुत -

  • 1

    त्वं पुस्तकं पठति

  • 2

    अहं पुस्तकं पठ्यते

  • 3

    अहं पुस्तकं पठामि

  • 4

    वयं पुस्तकं पठसि

05. कारकं नास्ति- 

  • 1

    कर्ता

  • 2

    करण

  • 3

    सम्बन्ध

  • 4

    अधिकरण

06. ‘विना’ इत्यनेन योगे विभक्तय: भवन्ति-

  • 1

    द्वितीया तृतीया चतुर्थी

  • 2

    द्वितीया चतुर्थी पञ्चमी

  • 3

    द्वितीया तृतीया पञ्चमी

  • 4

    तृतीया चतुर्थी पञ्चमी

10. तस्मै .......विना कथं कथितम्

  • 1

    प्रयोजनस्य

  • 2

    प्रयोजनम्

  • 3

    प्रयोजने

  • 4

    प्रयोजनाय

Page 1 Of 2
Test
Classes
E-Book