Supertet/Ctet Series - 62

01. ‘पठताम्’ रूप किस लकार, पुरुष एवं वचन है -

  • 1

    लोट्लकार, प्रथमपुरुष, द्विवचन

  • 2

    लोट्लकार, मध्यमपुरुष, बहुवचन

  • 3

    लोट्लकार, उत्तमपुरुष, द्विवचन

  • 4

    लट्लकार, प्रथमपुरुष, द्विवचन

02. ‘तिष्ठति’ में धातु है -

  • 1

    गच्छ्

  • 2

    स्था

  • 3

    तिष्ठ्

  • 4

    तिष्ठ

04. ‘क्त’ प्रत्ययान्त: शब्द: क: -

  • 1

    नीत्वा

  • 2

    साधुत्वम्

  • 3

    भेदक:

  • 4

    गृहीतम्

07. भाषाधिगम: सहजतया भविष्यति यदि -

  • 1

    छात्रा: भाषाप्राचुर्यं वातावरणं प्राप्नुयु:

  • 2

    लेखनार्त पूर्वं व्याकरणस्य अभ्यासर्थम् अधिक: समय: दीयते

  • 3

    पाठ्यपुस्तकानि न पाठ्यन्ते

  • 4

    परीक्षा न भवेत्

08. प्राथमिक स्तरे बालस्य भाषा विकासार्थं सर्वतो महत्वपूर्णम् अस्ति...

  • 1

    भाषा समृद्धं वातावरणम्

  • 2

    भाषाया: पाठ्य पुस्तकम्

  • 3

    बालस्य आकलमनम्

  • 4

    व्याकरणस्य ज्ञानम्

10. प्रथमा विभक्ति का विधान किया गया है -

  • 1

    प्रातिपदिकार्थमात्रे

  • 2

    लिङ्गमात्राधिक्ये

  • 3

    परिमाणमात्रे, वचनमात्रे

  • 4

    उपर्युक्त सभी में

Page 1 Of 2
Test
Classes
E-Book