केन्द्रीय शिक्षक पात्रता परीक्षा (CTET) जून 2011

01. भाषावगमने परीक्षणे च पत्राधार: (partfoilo) इदं निर्दिशति -

  • 1

    प्रति अवधौ शिक्षकेन कृत: विद्यार्थि - स्वभावलेख:

  • 2

    कालकाले लेखनपरीक्षा

  • 3

    मौखिकी परीक्षा

  • 4

    विद्यार्थिनाम्अवगमनाभिवृद्धिसूचकंकार्यसंग्रहणं निश्चितकाले

02. एतयो: द्वन्द्वयो: क: युग्म: संज्ञानात्मक - स्वरूपं प्रदर्शयति -

  • 1

    व्याख्यात्मक:/ शाब्दिक:

  • 2

    भावात्मक:/ औचित्यधीसम्पन्न:

  • 3

    कर्तरि कर्मणि - प्रयोग:

  • 4

    साम्पूर्ण्यम् / विश्लेषणातत्मक:

04. सूर्यग्रहणं कदा भविष्यति ? अयं प्रश्न: -

  • 1

    अनुवर्तनशीलवर्तमानकालीय:

  • 2

    भूतकालीय:

  • 3

    वर्तमानकालीय:

  • 4

    भविष्यत्कालीय:

05. नटानां सूक्तसमूहवाचकपदम् -

  • 1

    पात्र: Characters

  • 2

    अध्यापकवृन्द:

  • 3

    समूह:

  • 4

    जनपद:

06. लेखनसमये संलग्नशीलक्रममेकम्

  • 1

    उपसर्ग:

  • 2

    उक्ति:

  • 3

    उपवृत्तम्

  • 4

    विशेषणम्

09. अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र
द्विशतं छात्राः । गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां
भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्। एकदा
संस्थाधिकारिणः छात्रेभ्यः एक वैद्यं प्रेषितवन्तः। सः चीन् मासान् तत्र
अवसत्। किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्साय म आगच्छत्।
वैद्यराजः प्रधानाचार्यम् अपृच्छत् - किम् अत्र कोऽति रोगी न भवति ?
प्रधानाचार्यः विहस्य अवदत - वैद्यराज! अस्य एक रहस्यम् अस्ति।
अत्र सर्वे तदा भोजन कर्वन्ति, यदा ते तीव्रक्षधाम अनभवन्ति। यदा
तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतत्
एव एतेषां स्वास्थ्यस्य रहस्यम्। भवान् जानाति एवं यत स्वस्थाः नराः
औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हस्त्विा अवदत् - अत्र मम
उपयोगः न अस्ति। अहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः । ‘अत्र मम उपयोग: न अस्ति’ इति वाक्ये ‘मम’ सर्वनामपदं कस्मै प्रयुक्तम् -

  • 1

    वैद्यराजाय

  • 2

    छात्रेभ्य:

  • 3

    प्रधानाचार्याय

  • 4

    रुग्णेभ्य:

10. अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र
द्विशतं छात्राः । गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां
भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्। एकदा
संस्थाधिकारिणः छात्रेभ्यः एक वैद्यं प्रेषितवन्तः। सः चीन् मासान् तत्र
अवसत्। किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्साय म आगच्छत्।
वैद्यराजः प्रधानाचार्यम् अपृच्छत् - किम् अत्र कोऽति रोगी न भवति ?
प्रधानाचार्यः विहस्य अवदत - वैद्यराज! अस्य एक रहस्यम् अस्ति।
अत्र सर्वे तदा भोजन कर्वन्ति, यदा ते तीव्रक्षधाम अनभवन्ति। यदा
तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतत्
एव एतेषां स्वास्थ्यस्य रहस्यम्। भवान् जानाति एवं यत स्वस्थाः नराः
औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हस्त्विा अवदत् - अत्र मम
उपयोगः न अस्ति। अहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः ।   ‘कोऽपि’ पदे सन्धि: अस्ति -

  • 1

    व्यञ्जनसन्धि:

  • 2

    यण्सन्धि:

  • 3

    विसर्गसन्धि:

  • 4

    श्चुत्वसन्धि:

Page 1 Of 6
Test
Classes
E-Book