अभ्यास - 05

02. ‘क्रोशं कुटिला नदी’ इत्यस्मिन् द्वितीया भवति -

  • 1

    ‘कालाध्वनोरत्यन्तयसंयोगे’ इति सूत्रेण

  • 2

    ‘साधकतमं करणम्’ इति सूत्रेण

  • 3

    ‘कर्तृकरणयोस्तृतीया’ इति सूत्रेण

  • 4

    ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेण 

04. इनमें शुद्ध रूप है -

  • 1

    ग्रामात् परित:

  • 2

    ग्रामस्य परित:

  • 3

    ग्रामेण परित:

  • 4

    ग्रामं परित:

05. कर्मधारयसंज्ञा भवति -

  • 1

    अव्ययीभावस्य

  • 2

    समानाधिकरणस्य तत्पुरुषस्य

  • 3

    असमानाधिकरणस्य तत्पुरुषस्य

  • 4

    समानाधिकरणस्य बहुव्रीहे:

06. यरलवा: वर्णा: -

  • 1

    स्पृष्टा:

  • 2

    अन्त: स्था:

  • 3

    ईषत्स्पृष्टा:

  • 4

    अनुनासिका:

Page 1 Of 4
Test
Classes
E-Book