Supertet/Ctet Series - 6

02. 'सुप्तिङ्न्तं.......पूरयत’-

  • 1

    पदं

  • 2

    अव्ययम्

  • 3

    उपसर्ग:

  • 4

    कोऽपि न

03. गुणसंज्ञा विधायकं सूत्रमस्ति-

  • 1

     परः सन्निकर्षः संहिता 

  • 2

     अदेङ् गुणः

  • 3

     आद् गुण:

  • 4

     वृद्धिरादैच्

04. 'लँण्' इति सूत्रे 'अँ' वर्णस्य इत्संज्ञा केन सूत्रेण भवति-

  • 1

    चुटू

  • 2

    उपदेशेऽजनुनासिक इत्

  • 3

    षः प्रत्ययस्य

  • 4

    आदिर्ञिटुडुव:

05. लोपसंज्ञा विधायकं सूत्रमस्ति-

  • 1

    तुल्यास्यप्रयत्नं सवर्णम्

  • 2

    अदर्शनं लोप:

  • 3

     हलन्त्यम्

  • 4

     तस्य लोपः

06. प्रत्याहारसंज्ञा विधायकं सूत्रमस्ति-

  • 1

    आदेश उपदेशेऽशिति

  • 2

    आदिर्ञिटुडवः

  • 3

    आदिरन्त्येन सहेता

  • 4

    लशक्वतद्धिते

07. छात्रस्वायत्तता अनेन प्रोत्साहिता भवति-

  • 1

     कक्ष्यायां सर्वे च्छात्राः पर्यायेण नायकाः क्रियन्ते इति विधानेन

  • 2

     छात्रेषु अनुशासनस्य उपनिक्षेपणेन

  • 3

    स्वमौल्याङ्कने सहाध्याय्याकलने च छात्राणां समावेशनेन

  • 4

    असकृत् गृहाध्ययने नियोजनेन

08. लयः बलाघातः स्वरश्च कस्य गुणा:-

  • 1

    सङ्गीतस्वराणाम्

  • 2

     सम्भाषणभाषायाः

  • 3

    लिखितभाषायाः

  • 4

     शब्देतरभाषायाः

09. कण्ठशुद्धिः सुष्ठूच्चारणं लयः वेगः निरर्गलता चैते कस्यांशाः -

  • 1

    लेखनकौशलस्य

  • 2

    पठनकौशलस्य

  • 3

    वाचनकौशलस्य

  • 4

     कोशोपयोगकौशलस्य

10. युवच्छात्राः भाषाम् अर्जयन्ति अनेन विधानेन-

  • 1

     वास्तवजीवनसन्दर्भेषु तस्यां भाषायां व्यवहरन्ति

  • 2

     पाठ्यपुस्तकपठनं तथा उत्तरलेखनं कुर्वन्ति  व्याकरणपरीक्षासु उत्तमाङ्कार्जनम्

  • 3

     प्रश्नोत्तरकण्ठस्थीकरणम्

  • 4

     प्रश्नोत्तरकण्ठस्थीकर

Page 1 Of 3
Test
Classes
E-Book