Supertet/Ctet Series - 7

03. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । लेखनम् अस्ति…….न तु…..

  • 1

    प्रक्रिया, हस्ताक्षराभ्यास:

  • 2

    हस्ताक्षराभ्यास: प्रक्रिया

  • 3

    प्रक्रिया, फलम्

  • 4

    फलम्, प्रक्रिया

04. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । प्रक्रियालेखनार्थम् (Process Writing) अधोलिखितेषु किम् अनुसरणीयम् –

  • 1

    सम्बन्धसूचकसर्वनामप्रयोगः

  • 2

    विचाराणां समायोजनम्

  • 3

    शब्दमर्यादा

  • 4

    आलंकारिक भाषाप्रयोगः

05. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । भाषाधिगमः सहजतया भविष्यति यदि—

  • 1

    छात्रा: भाषाप्राचुर्यं वातावरणं प्राप्नुयुः

  • 2

    लेखनार्त पूर्व व्याकरणस्य अभ्यासार्थम् अधिक: समय: दीयते

  • 3

    पाठ्यपुस्तकानि न पाठ्यन्ते

  • 4

    परीक्षा न भवेत्

06. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । भाषादक्षतायां के द्वे तत्त्वे सन्निविष्टे –

  • 1

    शुद्धता धाराप्रवाह: च

  • 2

    द्रुतपठनं क्रमवीक्षणं च

  • 3

    योग्यम् उच्चारणं गभीरतया पठनं च

  • 4

    लिप्यन्तरणं सुन्दरं हस्ताक्षरं च

07. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । "वाणी" गृहे अधिकं न वदति, किन्तु विद्यालये बहु वार्तालापं करोति। एतत् सूचयति -

  • 1

    बहु वार्तालापं कर्तुं विद्यालये अवसरः लभ्यते।

  • 2

    शिक्षक कक्षायाः अनुशासनविषये नैव रोचते।

  • 3

    स्वगृहं तस्यै न रोचते।

  • 4

    विद्यालये तस्याः विचारणां स्वीकृतिः लभ्यते।

08. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । स्वरोच्चारणम् अस्ति विविधता ---

  • 1

    वायोः

  • 2

    निघातस्य

  • 3

    इन्द्रियस

  • 4

    ध्वने:

09. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । संविभाग विषये का उक्तिः समीचीना -

  • 1

    एतेन शिक्षकस्य समयस्य सञ्चयः भवति, अपि च छात्राः कार्यरताः तिष्ठन्ति।

  • 2

    एतेन छात्रस्य क्रमशः प्रगतिविषये शिक्षकस्य बोधे सहायता भवति।

  • 3

    एतेन लेखनाभ्यासः वर्धते।

  • 4

    छात्राणां कृतीनां संग्रह: ताः सुरक्षिताः स्थापनम् एतस्य प्रमुखं प्रयोजनम्।

10. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । एकस्याः भाषायाः अधिगमसमये छात्रः कां विशिष्टसमस्याम् अनुभवति इति अवगन्तुं शिक्षक: यां परीक्षाम् आयोजयति सा कथ्यते-

  • 1

    संवादात्मक कक्षा

  • 2

    समस्यापूर्ति कक्षा

  • 3

    विविक्तबिन्दु कक्षा

  • 4

    निदानात्मक कक्षा

Page 1 Of 3
Test
Classes
E-Book