Supertet/Ctet Series - 8

01. अधोलिखित-संसाधनेषु प्राथमिकस्तरे भाषाधिगमस्य कृते किं सर्वाधिकं महत्त्वपूर्णम्-

  • 1

    सङ्गणकम् (Computer)

  • 2

    कक्षापरिवेशवस्तूनि (Realia)

  • 3

    बालसाहित्यम् (Children Literature)

  • 4

    वृत्तपत्रम् (Newspaper)

02. पाठ्यपुस्तकात् बहि: गन्तव्यम् इति उक्ते: अर्थ:......

  • 1

    पाठ्यपुस्तकसमाप्ति: न अत्यन्तम् आवश्यकम्

  • 2

    पाठ्यपुस्तकानां काठिन्य-स्तर: छात्राणां बोधस्तराद् बहि: भवित

  • 3

    पाठ्यपुस्तकस्तरात् किञ्चित् ऊर्ध्वस्तरे पाठनम्

  • 4

    पाठ्यपुस्तकम् अतिरिच्य अन्यसंसाधनानाम् वितरणम्

04. छात्राणां कृते एकाम् अध्ययनाध्यापनसामग्री (teaching learning material) चिनोतुम् अधोगतेषु किं सर्वतो महत्त्वपूर्णम् ? 

  • 1

    सा सामग्री छात्रैः एव निर्मिता स्यात् ।

  • 2

    सा सामग्री सन्दर्भानुकूलं भवेत् तस्याः च संघटितरूपेण उपयोगः क्रियेत।

  • 3

    समीपस्थविपण्यां तस्याः सामग्र्याः उपलब्धिः भवेत्।

  • 4

    सा सामग्री महार्घा न स्यात् ।
     

06. उद्गामिसाक्षरतास्तरे (Emergent literacy state) अपि लेखनवर्गे स्वीक्रियते।

  • 1

    वाक्यानां निर्माणम्

  • 2

    चित्राङ्कनम्

  • 3

    अक्षराणां निर्माणम्

  • 4

    शब्दानां लेखनम्

07. भाषाकक्षायां चित्राणां/विज्ञापनानां प्रयोगविषये अधोलिखितेषु का उक्ति: न समीचीना?

  • 1

    एतेन बालै: काल्पनिकजगति तथा च कक्षायां तेषां सर्जनस्य कृत स्थानं प्रात्यते।

  • 2

    तेभ्य: श्रवणंकौशलस्य विकासार्थम् अवसर: एतेन लभ्यते।

  • 3

    एतेन चित्राणाम् अवलोकनार्थं बालेभ्य: अवसर: लभ्यते।

  • 4

    एतेन बालेभ्य: स्वकीयाम् अभिव्यक्तिं कर्तुं चित्राणाम् आधारेण लेखितुं च अवसर: लभ्यते।

09. “क्त्वा” प्रत्ययान्तपदं चित्वा लिखत-

  • 1

    श्रुत्वा

  • 2

    गन्तुम्

  • 3

    हन्तुम्

  • 4

    जेतुम्

10. ‘पञ्चगंगम्’ इत्यत्र समास: अस्ति-

  • 1

    बहुव्रीहि:

  • 2

    कर्मधारय:

  • 3

    द्विगु:

  • 4

    अव्ययीभाव:

Page 1 Of 3
Test
Classes
E-Book