Supertet/Ctet Series - 19

01. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
‘स्थितायाम्’ पदे विभक्ति: अस्ति-

  • 1

    चतुर्थी

  • 2

    द्वितीया

  • 3

    षष्ठी

  • 4

    सप्तमी

02. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
‘धवला’ इति पदस्य विशेष्यपदं किम्-

  • 1

    कन्याकुमारी

  • 2

    शोभा

  • 3

    अरुणा

  • 4

    पीता

03. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
 ‘परिवृता’ पदे प्रत्यय: अस्ति

  • 1

    तल्

  • 2

    कत्वा

  • 3

    क्त

  • 4

    क्तवतु

04. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
 ‘ध्यानमग्न’ पदे समास: अस्ति

  • 1

    तत्पुरुष:

  • 2

    द्वन्द्व:

  • 3

    अव्ययीभाव:

  • 4

    कर्मधारय:

05. दक्षिणभारते सागर-मध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गै: क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति। जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी। एकदा स्वामिविवेकानन्दः समुद्रजले स्थितायाम् एकस्यां बृहत-शिलायाम् उपविष्टः त्रीणि दिनानि ध्यानमग्नः जातः एतस्यां शिलायाम् एव अधुना विवेकानन्दकेन्द्रं विकसितम् अस्ति। अत्र आगत्य साधकाः ध्यानं साधनं च कृत्वा जीवनं सफलं कुर्वन्ति।
 शिलायाम् उपविष्ट: विवेकानन्द: कति दिनानि ध्यानम्न: अभवत्-

  • 1

    23

  • 2

    13

  • 3

    103

  • 4

    3

06. ‘तेन’ में विभक्ति है-

  • 1

    प्रथमा

  • 2

    द्वितीया

  • 3

    तृतीया

  • 4

    चतुर्थी

07. ‘गन्तुम्’ शब्द में प्रयुक्त प्रकृति प्रत्यय है-

  • 1

    गम् +क्त

  • 2

    गम्+क्त्वा

  • 3

    गम्+तुमुन्

  • 4

    गम+क्तवतु

10. ‘गमनम्’ का प्रकृति-प्रत्यय है-

  • 1

    गम्+अन्

  • 2

    गम+ शानच्

  • 3

    गम्+ल्युट

  • 4

    गा+ल्युट्

Page 1 Of 3
Test
Classes
E-Book