Supertet/Ctet Series - 22

01. विश्वस्य सर्वान् जनान् प्रति बन्धुत्वस्य भावः एव विश्वबन्धुत्वम्इति कथ्यते। शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावनानितरां महत्त्वं भजते । भावनैका अपरिहार्या आवश्यकता ।सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति ।विश्वबन्धुत्वम् एव दृष्टौ निधाय केनापि मनीषिणा निर्दिष्टम्-
अयं निजः परोवेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
संसारे सर्वेषु मानवेषु समानं रक्तं प्रवहति, सर्वेषां च नियन्तैकःएव अस्ति। एतत्सर्वं जानन्तः अपि जनाः स्वार्थपरायणतयापरस्परं कलहं कुर्वन्ति । अस्य मूलकारणं विश्वबन्धुत्वस्य अभावएव अस्ति । अतएव सर्वेषु विश्वबन्धुत्वस्य भावना नितान्तम्अपेक्षिता वर्तते । परस्परकलहस्य मूलकारणम् अस्ति-

  • 1

    विश्वबन्धुत्वस्य अभावः

  • 2

    स्वार्थपरायणता

  • 3

    ज्ञानस्य अभावः

  • 4

    सुखस्य अभावः

02. विश्वस्य सर्वान् जनान् प्रति बन्धुत्वस्य भावः एव विश्वबन्धुत्वम्इति कथ्यते। शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावनानितरां महत्त्वं भजते । भावनैका अपरिहार्या आवश्यकता ।सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति ।विश्वबन्धुत्वम् एव दृष्टौ निधाय केनापि मनीषिणा निर्दिष्टम्-
अयं निजः परोवेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
संसारे सर्वेषु मानवेषु समानं रक्तं प्रवहति, सर्वेषां च नियन्तैकःएव अस्ति। एतत्सर्वं जानन्तः अपि जनाः स्वार्थपरायणतयापरस्परं कलहं कुर्वन्ति । अस्य मूलकारणं विश्वबन्धुत्वस्य अभावएव अस्ति । अतएव सर्वेषु विश्वबन्धुत्वस्य भावना नितान्तम्अपेक्षिता वर्तते । एका अपरिहार्या आवश्यकता अस्ति-

  • 1

    आशा

  • 2

    विश्वबन्धुत्व भावना

  • 3

    शान्ति

  • 4

    दया

03. विश्वस्य सर्वान् जनान् प्रति बन्धुत्वस्य भावः एव विश्वबन्धुत्वम्इति कथ्यते। शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावनानितरां महत्त्वं भजते । भावनैका अपरिहार्या आवश्यकता ।सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति ।विश्वबन्धुत्वम् एव दृष्टौ निधाय केनापि मनीषिणा निर्दिष्टम्-
अयं निजः परोवेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
संसारे सर्वेषु मानवेषु समानं रक्तं प्रवहति, सर्वेषां च नियन्तैकःएव अस्ति। एतत्सर्वं जानन्तः अपि जनाः स्वार्थपरायणतयापरस्परं कलहं कुर्वन्ति । अस्य मूलकारणं विश्वबन्धुत्वस्य अभावएव अस्ति । अतएव सर्वेषु विश्वबन्धुत्वस्य भावना नितान्तम्अपेक्षिता वर्तते ।
 बन्धुत्वं विना किं न सम्भवति?

  • 1

    सम्बन्धम्

  • 2

    उदारचरितम्

  • 3

    सर्वजनहितम्

  • 4

    परोपकारम्

05. ‘शासनेन’ इति पदे का विभक्ति: - 

  • 1

    चतुर्थी

  • 2

    पञ्चमी

  • 3

    तृतीया

  • 4

    प्रथमा

06. ‘अभवत्’ इति पदे लकार: अस्ति-

  • 1

    लोट्लकार:

  • 2

    लङ्लकार:

  • 3

    लृट्लकार:

  • 4

    विधिलिङ्लकार:

07. चतुर्थी विभक्ति होती है-

  • 1

    करणकारक में

  • 2

    सम्प्रदानकारक में

  • 3

    कर्मकारक में

  • 4

    अपादानकराक में

08. निम्नलिखित में से कौन सी बात कथा शिक्षण में अनावश्यक है-

  • 1

    कथा सुनाना

  • 2

    पुस्तक का प्रयोग

  • 3

    सरण भाषा

  • 4

    कथा की मुख्य विशेषता का उल्लेख

09. निम्नलिखित में से कौन-सा क्रियात्मक .........का सोपान नहीं है-

  • 1

    समस्या की पहचान

  • 2

    सम्बद्ध साहित्य का सर्वेक्षण

  • 3

    क्रियात्मक प्राक्कल्पना निर्माण

  • 4

    प्राक्कल्पना का परिक्षण

10. निम्नलिखित में से कौन सी परीक्षा संस्कृत के लिए उपयुक्त है- 

  • 1

    केवल मौखिक

  • 2

    केवल लिखित

  • 3

    लिखित और मौखिक दोनों

  • 4

    शास्त्रार्थ

Page 1 Of 2
Test
Classes
E-Book