Supertet/Ctet Series - 24

01. प्रक्रियालेखनार्थम् (Process Writing) अधोलिखितेषु किम् अनुसरणीयम् -

  • 1

    आलङ्कारिभाषाप्रयोग:

  • 2

    सम्बन्धसूचकसर्वनामप्रयोग:

  • 3

    विचाराणां समायोजनम्

  • 4

    शब्दमर्यादा

02. भाषाधिगमः सहजतया भविष्यति यदि.......

  • 1

    परीक्षा न भवेत्

  • 2

    छात्रा: भाषाप्राचुर्यं वातावरणं प्राप्नुयुः

  • 3

    लेखनात् पूर्वं व्याकरणस्य अभ्यासार्थम् अधिकः समयः दीयेत

  • 4

    पाठ्यपुस्तकानि न पाठ्यन्तेप्रा

03.  भाषादक्षतायां के द्वे तत्त्वे सन्निविष्टे?

  • 1

    लिप्यन्तरणं सुन्दरं हस्ताक्षरम् च

  • 2

    शुद्धता धाराप्रवाहः च

  • 3

    द्रुतपठनं क्रमवीक्षणं च (Skimming and Scanning)

  • 4

    योग्यम् उच्चारणं गंभीरतया पठनं च

04.  'वाणी' गृहे अधिकं न वदति, किन्तु विद्यालये बहुवार्तालापं करोति । एतत् सूचयति यत् ...

  • 1

    विद्यालये तस्याः विचाराणां स्वीकृतिः लभ्यते

  • 2

    बहु वार्तालापं कर्तुं विद्यालये अवसरः लभ्यते

  • 3

    शिक्षकः कक्षायाः अनुशासनविषये लक्ष्यं न ददाति

  • 4

    स्वगृहं तस्यै नैव रोचते

05.  स्वरोच्चारणम् (intonation) अस्ति विविधता ......

  • 1

    ध्वने:

  • 2

    वायो:

  • 3

    निघातस्य

  • 4

    इन्द्रयस्य

09. ‘उच्चारणम्’ इस शब्द में किस सूत्र से सन्धि कार्य होता है-

  • 1

    स्तो: श्चुना श्चु:

  • 2

    ष्टुना ष्टु:

  • 3

    शात्

  • 4

    झलां जशोऽन्ते

10. ‘उपगङ्गम्’ में कौन-सा समास है- 

  • 1

    तत्पुरुष

  • 2

    अव्ययीभाव

  • 3

    कर्मधारय

  • 4

    द्विगु

Page 1 Of 3
Test
Classes
E-Book