Supertet/Ctet Series - 28

01. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
संस्कृतशिक्षणम्' इति पदे कः समासः-

  • 1

    तत्पुरुषः

  • 2

    बहुव्रीहिः

  • 3

    द्विगुः

  • 4

    अव्ययीभावः

02. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
अत्र सन्धियुक्तं पदं किम्-

  • 1

    संस्कृतपाठ्यपुस्तकगतपाठानाम्

  • 2

    अन्यभाषया

  • 3

    पाठनविधौ

  • 4

    संस्कृतच्छात्राः

03. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
अत्र 'क्त' प्रत्ययः कस्मिन् पदे प्रयुक्तः-

  • 1

    स्वीकृतः

  • 2

    अधीत्य

  • 3

     महत्त्वम्

  • 4

     अपितु

04. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
'कर्त्तव्यम्' इति पदे कः प्रत्ययः-

  • 1

    क्त

  • 2

    क्तवतु

  • 3

    तव्यत्

  • 4

    अनीयर्

05. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
अस्मिन् अनुच्छेदे 'दृश्यते' इति क्रियापदस्य किं कर्मपदं प्रयुक्तम्-

  • 1

    लेखने

  • 2

     नैपुण्यम्

  • 3

     छात्राः

  • 4

     तेषां

06. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
'अधीत्य' इति पदे कः उपसर्गः-

  • 1

  • 2

     ई

  • 3

    अधि

  • 4

    ल्यप्

07. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
अद्यत्वे संस्कृतपाठनार्थं प्राय: कस्या: भाषाया: प्रयोग: माध्यमरूपेण न क्रियते-

  • 1

    आङ्गलभाषाया:

  • 2

    क्षेत्रीयभाषाया:

  • 3

    संस्कृतभाषाया:

  • 4

    हिन्दी-भाषाया:

08. निर्देशः - अधोलिखितं गद्यांशं पठित्वातदाधारितप्रश्नानां प्रदत्तेषु समुचितम् उत्तरं चित्वा लिखत।
सम्प्रति शिक्षासंस्थासु प्रचलितस्य संस्कृतशिक्षणविधेः अयं परिणामः दृश्यते यत् बहूनि वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतच्छात्राः संस्कृतभाषया एव स्वविचारान् प्रकटयितुम् असमर्थाः । लेखने अपि तेषां नैपुण्यं न दृश्यते। कारणं किम् ? स्पष्टमेव यत प्रचलितविधिषु संस्कृतं संस्कृतेन न पाठ्यते, अपितु अन्यभाषया। 'संस्कृतपाठ्यपुस्तकगतपाठानाम् अनुवादः' एव संस्कृतशिक्षणस्य उद्देशः इति स्वीकृतः। छात्राः संस्कृतेन सम्भाषणस्य संस्कृतश्रवणस्य वा अवसरान् एव न प्राप्नुवन्ति। कुत्र तदा संस्कृतशिक्षणम्? स्पष्टमेव यत् इदं संस्कृतशिक्षणम् न। महान् चिन्तायाः विषयःएषः। 'संस्कृतपाठनविधौ एषः दोषः दूरीकरणीयः एव' इति अस्माकम् एकं महत्त्वपूर्ण कर्तव्यम्।
‘अधुना’ इत्यर्थे अत्र किं पदं प्रयुक्तम् -

  • 1

    एव

  • 2

    यत्

  • 3

    इति

  • 4

    सम्प्रति

Page 1 Of 3
Test
Classes
E-Book