Supertet/Ctet Series - 3

01. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। निर्धन: िति पदस्य विग्रह: कथम् स्यात् -

  • 1

    निर्गतं धनं यस्य स:

  • 2

    निरस्तं धनम्

  • 3

    नास्ति धनम्

  • 4

    नि:शेषण धनम् यस्व स:

02. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। शिलानोदनं कुरू इति कस्य कृते निर्देश: आसीत् ?

  • 1

    ग्रामवासिनां कृते

  • 2

    शिलाया: कृते

  • 3

    भगवत: कृते

  • 4

    दुर्बलकायपुरूषस्य कृते

03. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। सः नितरां खिन्नः इति वाक्ये नितराम् इति अव्ययस्य कः अर्थः ?

  • 1

    सर्वदा

  • 2

    कदाचित्

  • 3

    अत्यन्तम्

  • 4

    सहसा

04. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। अलं चिन्तया इति वाक्यस्य अभिप्राय: ________

  • 1

    व्यर्थचिन्तां कुरू

  • 2

    चिन्ता आलङ्कारसदृशी अस्ति

  • 3

    चिन्तां न कुरू

  • 4

    चिन्तां कुरू

05. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। दुर्बलकाय: मनुष्य कथम् आसीत् ?

  • 1

    बुद्धिमान्

  • 2

    गुणी

  • 3

    धनिक:

  • 4

    निर्धन:

06. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। भगवत: आदेशेन दुर्बलकाय: मनुष्य: कतिदिनानि शिलानोदनम् अकरोत् ?

  • 1

    मासत्रयं यावत्

  • 2

    सप्ताहं यावत्

  • 3

    मासं यावत्

  • 4

    मासद्वयं यावत्

07. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। दुर्बलजनेन शिलानोदनकार्यं कारयता भगवता किम् अभीष्टम् आसीत् ?

  • 1

    शिलाकमपनं भवेत् इति

  • 2

    दुर्बल: शक्तियुक्त: स्यात् इति

  • 3

    दुर्बलजनस्य धनागम: भवेत् इति

  • 4

    शिलाया: अपसारणं भवेत् इति

08. ग्रामे आसीत् कश्चन दुर्बलकायः। शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म। सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काश्चित् व्यवस्थां परिकल्पयतु कृपया” इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति।
तस्य गृहस्य समीपे काचित् महाशिला आसीत् सः निर्धनः तस्याः नोदनम् आरब्धवान्। शिला तु महाकारा आसीत्। अतः सः तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवतः आदेशं पालयितुम इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान्।
एवमेव कानिचन दिनानि गतानि। जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः। ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान्। एतस्याः नोदने प्रवृतः भवान् मूर्खः एव’ इति
एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान्। एवमेव मासत्रयम् अतीतम्। तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत्। अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत्। तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत्। तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः। तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत्।
तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः यर्थ न। अतः अलं चिन्तया।”
    तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम्। किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति।
“सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत एते तु सत्यम्। किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः। भवता दृढकायता प्राप्ता। अतः यत्किमपि कार्यं कर्तुं समर्थः भवान्। मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान्। शक्तिहीनताकारणत: स: दुर्बल: किं न प्राप्नोति स्म?

  • 1

    आशीर्वादम्

  • 2

    जनापवादम्

  • 3

    धनम्

  • 4

    भृतिकार्यम्

09. बालस्य भाषाधिग्रहणे कस्य भूमिका सर्वतो महत्त्वपूर्णा -

  • 1

    प्रसारमाध्यमस्य

  • 2

    शिक्षकस्य

  • 3

    परिवारस्य

  • 4

    विद्यालयस्य

10. व्याकरणनियमानां कण्ठस्थीकरणम् _______ पद्धती केन्द्रम् अस्ति।

  • 1

    संरचनात्मकोपागमः

  • 2

    प्रत्यक्षपद्धतिः

  • 3

    व्याकरणानुवादपद्धतिः

  • 4

    साहजिकोपागमः

Page 1 Of 2
Test
Classes
E-Book