Supertet/Ctet Series - 37

01. शुद्ध: शब्द का सन्धि विच्छेद है-

  • 1

    शुध् + ध:

  • 2

    शुद्ध + ध:

  • 3

    शुध + ध:

  • 4

    शुद + ध:

03.  गङ्गा में सन्धि है-

  • 1

    अनुस्वार सन्धि

  • 2

    परसवर्ण सन्धि

  • 3

    लत्व सन्धि

  • 4

    अनुनासिक सन्धि

05. समसनम्’ इति....... - 

  • 1

    समास:

  • 2

    सन्धि:

  • 3

    उपर्युक्त दोनों

  • 4

    दोनों में से कोई नहीं

07. आधार के प्रकार होते है - 

  • 1

    औपश्लेषिक आधार

  • 2

    वैषयिक आधार

  • 3

    अभिव्यापक आधार

  • 4

    उपर्युक्त तीनों सही है।

08. निर्देश – गद्यांशद्वयं पठित्वा पृष्टानां प्रश्नानां शुद्धोत्तरस्य क्रमाङ्कं चिह्नितं कुरुत। प्रदूषणसमस्यायाः विषये अद्य सम्पूर्णः विश्वः चिन्तातुरः अस्ति, संयुक्तराष्ट्रसंघेन अपि अस्मिन् विषये चिन्ता प्रकटिता। प्रदूषणनिवारणस्य उपायेषु ‘वृक्षारोपणं’ सर्वोत्कृष्टं मतम्। प्रदूषण-समस्या तदैव उपस्थिता यदा मानवेन स्वार्थसिद्धये वृक्षकर्तनम् आरब्धम्। प्रकृतौ सन्तुलनस्थापनार्थ वृक्षरक्षणं वृक्षारोपणं च आवश्यकम्। इदं सन्तुलनम् एव भूक्षरणात् अतिवृष्टेः अनावृष्टेः च रक्षितुं समर्थम्। घूमानां विषाक्तवायूनां च शोषणस्य सामर्थ्य वृक्षेषु एव। एतेन एव पृथिवीं शस्यश्यामलां कर्तुं शक्यते श्रीमद्भागवते अपि भगवान् कृष्णः वृक्षाणां महत्वं बलरामं प्रति निवेदितवान्। वृक्षारोपणेन का सम्भवा ?

  • 1

    वृक्षारोपणेन वृष्टिः सम्भवा

  • 2

    वृक्षारोपणेन पृथिवीं शस्यश्यामलां कर्तुं सम्भवा

  • 3

    वृक्षारोपणेन नष्टप्रायाणां पशुपक्षिणां जातीनां च रक्षा सम्भवा

  • 4

    वृक्षारोपणेन उष्णाधिक्यात् रक्षा सम्भवा

09. निर्देश – गद्यांशद्वयं पठित्वा पृष्टानां प्रश्नानां शुद्धोत्तरस्य क्रमाङ्कं चिह्नितं कुरुत। प्रदूषणसमस्यायाः विषये अद्य सम्पूर्णः विश्वः चिन्तातुरः अस्ति, संयुक्तराष्ट्रसंघेन अपि अस्मिन् विषये चिन्ता प्रकटिता। प्रदूषणनिवारणस्य उपायेषु ‘वृक्षारोपणं’ सर्वोत्कृष्टं मतम्। प्रदूषण-समस्या तदैव उपस्थिता यदा मानवेन स्वार्थसिद्धये वृक्षकर्तनम् आरब्धम्। प्रकृतौ सन्तुलनस्थापनार्थ वृक्षरक्षणं वृक्षारोपणं च आवश्यकम्। इदं सन्तुलनम् एव भूक्षरणात् अतिवृष्टेः अनावृष्टेः च रक्षितुं समर्थम्। घूमानां विषाक्तवायूनां च शोषणस्य सामर्थ्य वृक्षेषु एव। एतेन एव पृथिवीं शस्यश्यामलां कर्तुं शक्यते श्रीमद्भागवते अपि भगवान् कृष्णः वृक्षाणां महत्वं बलरामं प्रति निवेदितवान्। कस्यां सन्तुलनस्थापनार्थं वृक्षरक्षणं वृक्षारोपणं आवश्यकम् अस्ति ?

  • 1

    जले

  • 2

    वायौ

  • 3

    पृथिव्याम्

  • 4

    प्रकृतौ

10. निर्देश – गद्यांशद्वयं पठित्वा पृष्टानां प्रश्नानां शुद्धोत्तरस्य क्रमाङ्कं चिह्नितं कुरुत। प्रदूषणसमस्यायाः विषये अद्य सम्पूर्णः विश्वः चिन्तातुरः अस्ति, संयुक्तराष्ट्रसंघेन अपि अस्मिन् विषये चिन्ता प्रकटिता। प्रदूषणनिवारणस्य उपायेषु ‘वृक्षारोपणं’ सर्वोत्कृष्टं मतम्। प्रदूषण-समस्या तदैव उपस्थिता यदा मानवेन स्वार्थसिद्धये वृक्षकर्तनम् आरब्धम्। प्रकृतौ सन्तुलनस्थापनार्थ वृक्षरक्षणं वृक्षारोपणं च आवश्यकम्। इदं सन्तुलनम् एव भूक्षरणात् अतिवृष्टेः अनावृष्टेः च रक्षितुं समर्थम्। घूमानां विषाक्तवायूनां च शोषणस्य सामर्थ्य वृक्षेषु एव। एतेन एव पृथिवीं शस्यश्यामलां कर्तुं शक्यते श्रीमद्भागवते अपि भगवान् कृष्णः वृक्षाणां महत्वं बलरामं प्रति निवेदितवान्। संयुक्तराष्ट्रसंघेन कस्मिन् विषये चिन्ता प्रकटिता ?

  • 1

    जलसंचयन-समस्यायाः विषये चिन्ता प्रकटिता

  • 2

    संयुक्तराष्ट्रसंघेन प्रदूषण-समस्यायाः विषये चिन्ता प्रकटिता

  • 3

    जनसंख्यायाः विषये संयुक्त-राष्ट्रसंघेन चिन्ता प्रकटिता

  • 4

    वैश्वीकरणस्य विषये संयुक्त-राष्ट्रसंघेन चिन्ता प्रकटिता

Page 1 Of 2
Test
Classes
E-Book