Supertet/Ctet Series - 51

09. ‘मया राम: दृश्यते’, वाक्य का वाच्य-परिवर्तन करने पर वाक्य होगा-

  • 1

    अहं राम: पश्यामि

  • 2

    अहं रामं पश्यामि

  • 3

    अहं रामं दर्शयामि

  • 4

    मया रामं पश्यामि

10. ‘वयं पाठयितुं विद्यालयं गच्छाम:’ इत्यस्य कर्मवाच्यं किम् अस्ति -

  • 1

    वयं पाठयितुं विद्यालयं गम्यते

  • 2

    अस्माभि: पाठयितुं विद्यालय: गम्यते

  • 3

    वयं पाठयितुं विद्यालय: गम्यते

  • 4

    अस्माभि: पाठयितुं विद्यालयं गम्यते

Page 1 Of 2
Test
Classes
E-Book