Supertet/Ctet Series - 52

01. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। सर्वदा सुखं कुत्रास्ति ?

  • 1

    स्वावलम्बने

  • 2

    आकाशे

  • 3

    वृक्षे

  • 4

    पाताले

02. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। ‘क्त्वा’ प्रत्ययान्तशब्दः कः ?

  • 1

    चलामि

  • 2

    श्रुत्वा

  • 3

    स्वयम्

  • 4

    कर्तुम्

03. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। ‘साम्प्रतम्’ इति पदस्य पर्यायो भवति।

  • 1

    अधुना

  • 2

    तदा

  • 3

    श्वः

  • 4

    अद्य

04. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। कस्य भवने सर्वविधानि सुखसाधनानि आसन ?

  • 1

    श्रीकण्ठस्य

  • 2

    रामकण्ठस्य

  • 3

    रमेशस्य

  • 4

    सुरेशस्य

05. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। तस्य भवने कति द्वाराणि आसन् ?

  • 1

    षड्त्रिंशत्

  • 2

    दश

  • 3

    पञ्चाशत्

  • 4

    चतुश्चत्वारिंशत्

06. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। कृष्णमूर्तेः माता पिता कथम् आस्ताम् ?

  • 1

    अधिकारिणौ

  • 2

    सभापती

  • 3

    धनवन्तौ

  • 4

    निर्धनौ

07. अभ्यर्थिनः चतुर्थ- भागस्य प्रश्नानाम् उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा रुपेणा चित्तम्।
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 46-54) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्थ पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनौ कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
    एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतद्दृष्ट्वा श्रीकण्ठः अकथयत् मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्त्तिः अवदत् ‘मित्र ! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्त्तिः अकथयत् मित्र ! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्त्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे चे इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
    श्रीकण्ठः अवदत् मित्र ! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि। कस्य गृहम् आडम्बरविहीनम् आसीत् ?

  • 1

    कृष्णमूर्तेः

  • 2

    दक्षिणामूर्तेः

  • 3

    अकण्ठस्य

  • 4

    श्रीकण्ठस्य

08.  दृश् धातु लृट् लकार का रूप है-

  • 1

    पश्यति

  • 2

    अपश्यत्

  • 3

    द्रक्ष्यति

  • 4

    पश्यतु

09. शुद्ध वाक्य का चयन कीजिए-

  • 1

    विप्रं गां ददाति

  • 2

    विप्रस्य गां ददाति

  • 3

    विप्राय गां ददाति

  • 4

    विप्रे गां ददाति

10. कारक: में प्रत्यय है-

  • 1

    ण्वुल् प्रत्यय

  • 2

    अनीयर् प्रत्यय

  • 3

    क्त प्रत्यय

  • 4

    क्तवतु प्रत्यय

Page 1 Of 2
Test
Classes
E-Book