Supertet/Ctet Series - 54

01.  भाषाया: उपचारात्मकशिक्षणस्य (Remedial Teaching) उद्देश्य: क: -

  • 1

    विद्यार्थिनां प्रारम्भिकत्रुटीनां निवारणम्

  • 2

    ज्ञानसम्बन्धित्रुटीनां परिष्करणम्

  • 3

    विद्यार्थिषु आत्मविश्वासभावनाया: विकास:

  • 4

    उपर्युक्तं सर्वमपि

02. उपचारात्मक – शिक्षणपद्धति: (Remedial Coaching) इति -

  • 1

    व्यक्तिक्रमेण समस्यानां प्रस्तुति: करोति।

  • 2

    समस्यां प्रति भाषासिद्धांतज्ञानं प्रददाति।

  • 3

    समस्याभिज्ञानार्थम् अपेक्षित – काठिन्यस्य स्तरं वर्धयति।

  • 4

    समस्यानां समाधाने साफल्यं प्रति प्राप्यते।

03. भाषाशिक्षणे नैदानिकपरीक्षाया: उद्देश्यम् अस्ति -

  • 1

    शिक्षार्थिनां बोधे अभावं ज्ञातुम्

  • 2

    अभिभावकेभ्य: प्रतिपुष्टि प्रदातुम्

  • 3

    छात्राणां प्रगतिविवरणपत्रं पुरपुरयितुम्

  • 4

    अन्तिममूल्याङ्कनकृते प्रश्नपत्रनिर्माणं योजनां च कर्तुम्

04. लेखनस्य प्रक्रियास्वरूपे प्रूफसंशोधनसमये ध्यानं दीयते -

  • 1

    रूपाणामुपरि

  • 2

    शब्दावल्याम्

  • 3

    चिह्नेषु

  • 4

    विषयस्योपरि

05. बाह्यप्रयत्ना: भवन्ति -

  • 1

    एकादश

  • 2

    द्वादश

  • 3

    अष्टादश

  • 4

    नव 

06. आभ्यन्तरप्रयत्ना: कतिधा -

  • 1

    एकधा

  • 2

    द्विधा

  • 3

    त्रिधा

  • 4

    पञ्चधा

08. गुणसंज्ञा विधायकं सूत्रमस्ति -

  • 1

    पर: सन्निकर्ष: संहिता

  • 2

    अदेङ् गुण:

  • 3

    आद् गुण:

  • 4

    वृद्धिरादैच्

09. ‘कृष्ण:’ सन्धिविच्छेद: करणीय:  -

  • 1

    कृष् + ण:

  • 2

    कृस् + न:

  • 3

    कृष् +न:

  • 4

    कृष+ न:

10. ‘शिवोऽर्च्य:’ अत्र सन्धिविच्छेद: अस्ति -

  • 1

    शिव: + अर्च्य:

  • 2

    शिवा + अर्च्य:

  • 3

    शिवि + अर्च्य:

  • 4

    शिव + आर्च्य:

Page 1 Of 2
Test
Classes
E-Book