Supertet/Ctet Series - 68

01. उपचारात्मक शिक्षणस्य प्रयोजनम् अस्ति- 

  • 1

    प्रतिभावतां छात्राणाम् उत्कृष्टप्रदर्शनार्थ सहयोगः

  • 2

    विद्यालयसमयात् अनन्तरम् अध्ययनम्

  • 3

     छात्राणां त्रैमासिकी परीक्षा

  • 4

    अधिगमे रिक्तताया: समाधानम्
     

02. शिक्षार्थिनां त्रुटिसंशोधनार्थं शिक्षक:-

  • 1

    दोषस्य पुनरावृत्तिकारणात् छात्रं भर्त्सयेत्

  • 2

    छात्रान् प्रोत्साहयितुम् आशावादीप्रवृत्तिं धारयेत्

  • 3

    छात्राणां दोषान् अधोरेखाङ्कितान् कुर्यात्

  • 4

    छात्रस्य प्रत्येकं दोषस्य संशोधनं कुर्यात्
     

04. शुद्ध वाक्य है 

  • 1

    अहं गृहं गच्छति।

  • 2

    स: गृहं गच्छसि।

  • 3

    त्वं गृहं गच्छति।

  • 4

    त्वं गृहं गच्छसि।

05. छन्दानुगत शिक्षण प्रणाली होती है 

  • 1

    व्याकरण की

  • 2

    पद्य की

  • 3

    गद्य की

  • 4

    कथा की

07. व्यञ्जन सन्धि का उदाहरण है 

  • 1

    सज्जन:

  • 2

    साधूक्तम्

  • 3

    पावक:

  • 4

    जलौघ:

08. महाकवि कालिदास द्वारा विचरित नाटक है 

  • 1

    मालविकाग्रिमित्रम्

  • 2

    रघुवंशम्

  • 3

    कुमारसम्भवम्

  • 4

    मेधदूतम्

Page 1 Of 2
Test
Classes
E-Book