Supertet/Ctet Series - 16

04. व्याकरणस्य लक्षणम्-

  • 1

    भाषाप्रवाह:

  • 2

    भाषाया: प्रस्तुति:

  • 3

    भाषादर्शनम्

  • 4

    भाषासिद्धान्त:

05. लेखनं भाषणात् भिन्नम् अस्ति-

  • 1

    लेखने गतिविधि-आधारित-प्रवाह: अधिकं भवति

  • 2

    लेखने व्याकरणात्मक-संरचनाया: अधिक-सम्बन्ध: न भवति

  • 3

    लेखनं प्राय: मुक्तं भवति

  • 4

    लेखने पुनरावृत्त्या अथवा संक्षेपीकरणस्य न्यूनता

06. किशोरावस्थाया: प्रारम्भे प्रायश: बाल: प्रतीयते-

  • 1

    मनोहर: आनन्दकरश्च

  • 2

    आक्रामक: उग्रश्च

  • 3

    महत्वाकाङ्क्षी अहङ्कारी च

  • 4

    कष्टकर:, अभद्रश्च

07.  एकस्य प्रभावि- भाषापाठस्य आरम्भ:........भवति।

  • 1

    पाठस्य पाठ्यसामग्र्या: प्रस्तुतिद्वारा

  • 2

    मनोरञ्जक-गतिविधीनाम् अनुस्मरणेन अभिप्रेरणया च

  • 3

    श्यामपट्टोपरि लेखनेन

  • 4

    पाठस्य अधिगमनात्मकोद्देश्यानां सूचि-निर्माणेन

09. “रामाय” पद ‘राम’ शब्द के किस विभक्ति-वचन का रूप है-

  • 1

    द्वितीया, एकवचन

  • 2

    तृतीया, द्विवचन

  • 3

    चतुर्थी, एकवचन

  • 4

    पञ्चमी, एकवचन

Page 1 Of 3
Test
Classes
E-Book