Supertet/Ctet Series - 5

01.  कक्षायां मुद्रणसमृद्धवातावरणम् ( Print rich environment)इत्यस्य अभिप्राय:-

  • 1

    स्थूलतरै: अक्षरै: वर्णमालायाः स्फोरकपत्राणां भित्तिषु आलेखनम्

  • 2

    सुन्दरकविताभिः तासां चित्रैः च भित्तीनाम् आलेपनम्

  • 3

    कक्षायाः भित्तय: रङ्गिताः सन्ति ।

  • 4

    पठितेन विषयेण सम्बन्धितानां लिखितसामग्रीणां भित्तिषु आलेखनम्

02. कस्मिन्श्चित् पाठे उपस्थितस्य चित्रस्य प्रतिकृतिः वा कथं प्रयोगः क्रियते-

  • 1

    एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे साहायंकरोति।

  • 2

    पाठस्य रचना कठिना भवति, किन्तु चित्राणाम् अंकनं सरलम्।

  • 3

    पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थितेः इदानीं चलनम्(trend) अस्ति।

  • 4

    एतत् पाठ्यपुस्तकम् आकर्षकं करोति ।

03. निम्नलिखितेषु मुद्रितपाठ्यपुस्तकप्रयोगापेक्षया द्वितीय भाषाध्ययनार्थं सहायक किम् ?

  • 1

    प्राकृतिक अभिगम: (Natural approach)

  • 2

    भाषाप्रवाह: (Language immersion)

  • 3

    व्याकरणानुवादपद्धतिः

  • 4

    सन्दर्भोचित - अभिगम: (Situational approach)

04. मौखिकप्रस्तुतीकरणार्थं निम्नलिखितेषु का वा पद्धतिः योग्या नास्ति?

  • 1

    स्वरप्रस्तुतिः (Voice presentation)

  • 2

    काव्यपाठ: (Poetry recitation)

  • 3

    मुखाभिमुखिप्रस्तुतिः (Face-to-face presentation)

  • 4

    सङ्केतभाषामाध्यमेन प्रस्तुति ( Presentation through sign language)

05. भाषाशिक्षणे दृश्य श्रव्यसामग्री ( Audio, Visual ids) उपयुक्तता भवति।

  • 1

    शुद्ध – उच्चारणार्थम्

  • 2

    शुद्ध- लेखनार्थम्

  • 3

    शुद्धपठनार्थम्

  • 4

    न कथञ्चित्

08. वर्तमानयुगः संगणकयुगः इति निगद्यते । सर्वप्रथमं सांख्यिकी- संगणकस्य निर्माणं पेनसिलवानिया विश्वविद्यालये 1946 ईसवीये अभवन् । तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। आकार-प्रकारदृष्ट्या कार्यक्षमतां चाश्रित्य संगणकः चतुर्वर्गेषु-मेनफ्रेम संगणकः, मिनिसंगणकः, माइक्रोसंगणकः, सुपरसंगणकः च। प्रारम्भकाले अस्य उपयोगः केवलं गणनाकार्ये समभवत्, परन्तु साम्प्रतम् अस्योपयोगः प्रायः सर्वेषु कार्येषु अनिवार्यतां धत्ते ।
 सर्वप्रथम सांख्यिकी संगणक का निर्माण कहाँ हुआ-

  • 1

    कैम्ब्रिज विश्वविद्यालय

  • 2

    कैम्ब्रिज विश्वविद्यालय

  • 3

    ऑक्सफोर्ड विश्वविद्यालय

  • 4

    उपर्युक्त में से कोई नहीं

Page 1 Of 3
Test
Classes
E-Book