Supertet/Ctet Series - 25

01. पठनपूर्वकार्याणि सन्ति.....

  • 1

    पाठे प्रयुक्तानां व्याकरणनियमानां व्याख्यानम्

  • 2

    विद्यार्थिनां पठनावबोधस्य आकलनम्

  • 3

    पाठसम्बद्धस्य पूर्वज्ञानस्य उद्बोधनेन छात्राणां सज्जीकरणम्

  • 4

    कठिनशब्दानाम् अर्थसूचन्

02. छात्राणां लेखनकौशलस्य आकलनार्थं शिक्षिका प्रमुखतया ध्यानं दद्यात्...

  • 1

    शुद्धवर्तन्याम्

  • 2

    व्याकरणदृष्टद्या शुद्धवाक्यरचनायाम्

  • 3

    विचाराणाम् अभिव्यक्तौ

  • 4

    आलङ्कारिक- भाषाप्रयोगस्य उपरि

03. लेखनम् अस्ति ..... न तु..... 

  • 1

    फलम् प्रक्रिया

  • 2

    प्रक्रिया, हस्ताक्षराभ्यास:

  • 3

    हस्ताक्षराभ्यास: प्रक्रिया

  • 4

    प्रक्रिया, फलम्

05. द्वितीयकक्षाया: शिक्षिका ‘ताशा’ छात्राणां शब्दभण्डारवर्धने बहुबलं ददाति। शब्दभण्डारवृद्ध्यर्थ तया क: उपाय: अवलम्ब्येत-

  • 1

    प्रत्येकं नूतनस्य कठिनस्य वा शब्दस्य कृते छात्रा: शब्दकोषं पश्यन्तु

  • 2

    छात्रा: पाठे प्रत्येकं नूतनशब्दस्य अधोरेखाङ्कनं कुर्वन्तु तथा च तान् कण्ठस्थी कुर्वन्तु।

  • 3

    नूतनपाठस्य पठनात् पूर्वं छात्रै: सर्वे शब्दा: स्मर्तव्या:

  • 4

    दत्तसन्दर्भे छात्रा: नूतनशब्दानाम् अर्थनाम् अनुमानं कुर्वन्तु

06.  एकस्य पाठस्य पठनसमये अधोलिखितेषु किम् अत्यावश्यकम्-

  • 1

    पाठस्य अर्थावबोध:

  • 2

    सीघ्रतया पठनम्

  • 3

    शुद्धोच्चारणेन सह पठनम्

  • 4

    विरामचिह्नानां शुद्धतया प्रयोग:

07. ‘डिस्लेक्सिया’ इति अस्ति-

  • 1

    गणितिकविकार:

  • 2

    पठनसम्बन्धि विकार:

  • 3

    मानसिकविकार:

  • 4

    व्यावहारिकविकार:

09. कस्मिंश्चित् पाठे उपस्थितस्य चित्रस्थ प्रतिकृति: वा कथं प्रयोग: क्रियते-

  • 1

    एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे सहायं करोति।

  • 2

    पाठस्य रचना कठिना भवति, किन्तु तस्य चित्राणाम् अङ्कनं सरलम्।

  • 3

    पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थिते: इदानी चलनम् (Trend) अस्ति।

  • 4

    एतत् पाठ्यपुस्तक्म् आकर्षकं करोति।

Page 1 Of 3
Test
Classes
E-Book